A 1227-3(2) Mahākālogracaṇḍāpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1227/3
Title: Mahākālogracaṇḍāpūjāvidhi
Dimensions: 32.3 x 8.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/220
Remarks:


Reel No. A 1227-3 MTM Inventory No.: 95873

Reel No. A 1227/3c

Title Mahākālaugracaṇḍāpūjāvidhi

Remarks This is the third part of a MTM which also contains the texts Kālīnirvāṇapūjāvidhi, Mahākāladevārcanavidhi and Ḍāgārakhaḍgapūjāvidhiḥ

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 32.3 x 8.8 cm

Folios 7

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

❖ tato ugracaṇḍāpūjā || guru namaskāraṃ || nyāsa ||

mṛtyuhare astrāya phaṭ ||

karaśodhanaṃ 4 ||

oṁ hrīṁ rājaprade kaniṣṭhāyai na(b2)maḥ ||

oṁ hrīṁ hphreṁ ugracaṇḍe anāmikāyai svāhā ||

oṁ hrīṁ raṇamarddaṇī madhyamāyai vauṣaṭ ||

oṁ hrīṁ hūṁ phaṁ tarjjanyai hūṃ ||

oṁ hrīṁ (3) sadā rakṣa 2 aṃguṣṭhāyai vaṣaṭ ||

oṁ hrīṁ tvāṃ māṃ juṃ saḥ mṛtyuhare astrāya phaṭ ||

disāṃ astreṇa totrayet || (exp. 4b1-3)

End

śikhāyā ||

hsphreṁ svāhā || 54 ||

ugracaṇḍā(exp. b1)yā || stotra ||

mahākālaṃ || kvākāśa || mārkkaṇḍāyā || tarppaṇa ||

svabhiṃ samaya chāya || prītaḥ pretāsanasthā ||

ekāneka || aṃbe (2) pūrvva || bali visarjjana yāyana teva || (exp. 7t7-b2)

Colophon

iti mahākāla, ugracaṇḍāpūjāvidhiḥ || ||

mahākara, śikhā thva nehmaṃ, āgneya(exp. 7b3)koṇa sosyaṃ pujya ||

bhāti cecelāva, dakṣiṇābhimu[[kha]]na ugracaṇḍāṃ pūjayet ||

arghapātra svahmastaṃ, śikhāyā hṅava(4)ne te || bali jukoṃ bhinna 2 || || (exp. 7b2-4)

Microfilm Details

Reel No. A 1227/3c

Date of Filming 27-05-1987

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 4–7.

Catalogued by KT/RS

Date 27-09-2005

Bibliography