A 1227-3(2) Mahākālogracaṇḍāpūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1227/3
Title: Mahākālogracaṇḍāpūjāvidhi
Dimensions: 32.3 x 8.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/220
Remarks:
Reel No. A 1227-3 MTM Inventory No.: 95873
Reel No. A 1227/3c
Title Mahākālaugracaṇḍāpūjāvidhi
Remarks This is the third part of a MTM which also contains the texts Kālīnirvāṇapūjāvidhi, Mahākāladevārcanavidhi and Ḍāgārakhaḍgapūjāvidhiḥ
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 32.3 x 8.8 cm
Folios 7
Lines per Folio 7
Place of Deposit NAK
Accession No. 1/220
Manuscript Features
Excerpts
Beginning
❖ tato ugracaṇḍāpūjā || guru namaskāraṃ || nyāsa ||
mṛtyuhare astrāya phaṭ ||
karaśodhanaṃ 4 ||
oṁ hrīṁ rājaprade kaniṣṭhāyai na(b2)maḥ ||
oṁ hrīṁ hphreṁ ugracaṇḍe anāmikāyai svāhā ||
oṁ hrīṁ raṇamarddaṇī madhyamāyai vauṣaṭ ||
oṁ hrīṁ hūṁ phaṁ tarjjanyai hūṃ ||
oṁ hrīṁ (3) sadā rakṣa 2 aṃguṣṭhāyai vaṣaṭ ||
oṁ hrīṁ tvāṃ māṃ juṃ saḥ mṛtyuhare astrāya phaṭ ||
disāṃ astreṇa totrayet || (exp. 4b1-3)
End
śikhāyā ||
hsphreṁ svāhā || 54 ||
ugracaṇḍā(exp. b1)yā || stotra ||
mahākālaṃ || kvākāśa || mārkkaṇḍāyā || tarppaṇa ||
svabhiṃ samaya chāya || prītaḥ pretāsanasthā ||
ekāneka || aṃbe (2) pūrvva || bali visarjjana yāyana teva || (exp. 7t7-b2)
Colophon
iti mahākāla, ugracaṇḍāpūjāvidhiḥ || ||
mahākara, śikhā thva nehmaṃ, āgneya(exp. 7b3)koṇa sosyaṃ pujya ||
bhāti cecelāva, dakṣiṇābhimu[[kha]]na ugracaṇḍāṃ pūjayet ||
arghapātra svahmastaṃ, śikhāyā hṅava(4)ne te || bali jukoṃ bhinna 2 || || (exp. 7b2-4)
Microfilm Details
Reel No. A 1227/3c
Date of Filming 27-05-1987
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 4–7.
Catalogued by KT/RS
Date 27-09-2005
Bibliography